Anuttarasandhirityaparanāmā sarvaśuddhiviśuddhikramaḥ dvitīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अनुत्तरसन्धिरित्यपरनामा सर्वशुद्धिविशुद्धिक्रमः द्वितीयः

[2]

anuttarasandhirityaparanāmā
sarvaśuddhiviśuddhikramaḥ dvitīyaḥ

namaḥ śrīvajrasattvāya

namaste'stu namaste'stu namaste'stu namo namaḥ|
evaṃ stute namaste'stu kaḥ stotā kaśca saṃstutaḥ||1||

yathā jalaṃ jale nyastaṃ ghṛtaṃ caiva yathā ghṛte|
svakīyaṃ ca svayaṃ paśyej jñānaṃ yatreha vandanā||2||

kintu sarvajñagatibhirvinā tannopalabhyate|
tamaḥpaṭalasañchannaṃ prasādād dvīpamāpnuyāt||3||

śūnyaṃ ca atiśūnyaṃ ca mahāśunyaṃ tṛtīyakam|
caturthaṃ sarvaśūnyaṃ ca phalahetuprabhedataḥ||4||

prajñopāyasamāyogānniṣpannamupalabdhakam|
upalabdhācca niṣpannāt sarvaśūnyaṃ prabhāsvaram||5||

hetukramaviśuddhaṃ tu vijñānatrayayogataḥ|
śūnyatrayasamāyogāllabhyate'nuttaraṃ padam||6||

ālokaśśūnyaṃ prajñā ca cittaṃ ca paratantrakam|
tasyedānīṃ pravakṣyāmi prakṛtispharaṇaṃ sphuṭam||7||

virāgo madhyamaścaiva adhimātrastathaiva ca|
manogatāgataṃ caiva śokāditṛtīyaṃ tathā||8||

saumyaṃ vikampo bhītaśca madhyabhīto'tibhītakaḥ|
tṛṣṇā madhyatṛṣṇā cātitṛosṇoopādānakaṃ tathā||9||

niḥśubhaṃ kṣuttṛṣā caiva vedanā samavedanā|
ativedanā kṣaṇaścaiva vettividdhāraṇāpadam||10||

pratyavekṣaṇaṃ lajjā ca kāruṇyaṃ snehatastrayam|
cakitaṃ saṃśayaścaiva mātsaryaṃ ceti kīrtitāḥ||11||

trayastriṃśat prakṛtayaḥ svasaṃvedyāḥ śarīriṇām|
saṃvṛtisphuṭarupeṇa niśāsaṃjñā pradarśitāḥ||12||

strīsaṃjñā tathā proktā mandākārā tathaiva ca|
vāmasaṃjñā punaścaiva candramaṇḍalapaṅkajam||13||

dṛḍhīkaraṇahetutvāt sabinduḥ prathamaḥ svaraḥ|
niśākarāṃśusaṅkāśa ālokajñānasambhavaḥ||14||

ālokābhāsamityutkam atiśūnyamupāyakam|
parikalpitaṃ tathā proktaṃ proktaṃ caitasikaṃ tathā||15||

rāgo raktaṃ tathā tuṣṭaṃ madhyatuṣṭātituṣṭakam|
harṣaṇaṃ caiva prāmodyaṃ vismayo hasitaṃ tathā||16||

hlādanāliṅganaṃ caiva tathā cumbanacūṣaṇam|
dhairyaṃ vīryaṃ ca mānaśca kartṛhartṛbalāni ca||17||

utsāhaḥ sāhasaṃ caiva tathā cottamasāhasam|
madhyamaṃ sāhasaṃ rādraṃ vilāso vairameva ca||18||

śubhaṃ ca vāk sphuṭā satyamasatyaṃ niścayastathā|
nirupādānadātṛtve codanaṃ śūratā tathā|

alajjā dhūrtaduṣṭaśca haṭhaḥ kuṭila eva ca|
catvāriṃśat prakṛtayaḥ kṣaṇikāścātiśūnyajjāḥ||20||

divāpuruṣasaṃjñā ca kharākāraśca dakṣiṇaḥ|
sūryamaṇḍalasaṃjñā ca vajrasaṃjñā tathaiva ca||21||

kalā saiva tu vijñeyā bindudvayavibhūṣitā|
divākarāṃśuisaṅkāśā ālokābhāsayogajā||22||

ālokasyopalabdhiśca upalabdhaṃ tathaiva ca|
pariniṣpannakaṃ caiva avidyā caiva nāmataḥ||23||

mahāśūnyapadasyaite paryāyāḥ kathitā jinaiḥ|
madhyarāgakṣaṇaścaiva vismṛtirbhrāntireva ca||24||

tūṣṇīṃbhāvaśca khedaśca ālasyaṃ dandhatā tathā|
avidyāyāḥ kṣaṇāḥ sapta vijñeyāḥ sukṣmayogibhiḥ||25||

na bījaṃ vindusaṃyuktaṃ na vāyurdvāranirgataḥ|
yadālokopalabdhaṃ tu tat pariniṣpannalakṣaṇam||26||

etāḥ prakṛtayaḥ sūkṣmāḥ śataṃ ṣaṣṭyuttaraṃ divā|
rātrau cāpi pravartante vāyuvāhanahetunā||27||

kṣaṇe lave muhūrtte ca nimeṣe mātrake tathā|
kṣaṇa ityacchaṭāvasthā lavaḥ sarṣapavartanam||28||

āśvāsastu muhūrttaṃ syānnimeṣo'kṣinimeṣaṇam|
mātrā tu hastatālaṃ syāt kṣaṇādīnāṃ tu lakṣaṇam||29||

saṃvittimātrakaṃ jñānamākāśavadalakṣaṇam|
kintu tasya prabhedo'sti sandhyārātridivātmanā||30||

ālokālokābhāsau ca tathālokopalabdhakam|
cittaṃ trividhamityuktam ādhārastasya kathyate||31||

vāyunā sūkṣmarūpeṇa jñānaṃ sammiśratāṃ gatam|
niḥsṛtyendriyamārgemyo viṣayānavalambate||32||

ābhāsena yadā yukto vāyurvāhanatāṃ gataḥ|
tadā tatprakṛtīḥ sarvā astavyastāḥ pravartayet||33||

yatra yatra sthito vāyustāṃ tāṃ prakṛtimudvahet|
yāvat samīraṇotpādo nābhāso niścalo bhavet||34||

ābhāsadvayahetuḥ syādātmabhāvavikalpanā|
ubhayāṃśikameva syād yadālokopalabdhakam||35||

sarvāsāmeva māyānāṃ strīmāyaiva viśiṣyate|
jñānatrayaprabhedo'yaṃ sphuṭamatraiva lakṣyate||36||

rāgaścaiva virāgaśca dvarorantariti trayam|
dvīndriyasya samāpattyā vajrapadmasamāgamāt||37||

jñānadvayasamāyogaḥ samāpattiḥ prakīrtītā|
jñānadvayasamāpattyā yathoktakaraṇena tu||38||

yajjñānaṃ prāpyate yatnāt tadālokopalabdhakam|
yasya vajrābjasaṃyogaḥ saṃvṛtyā tu na vidyate||39||

sidhyate yogasāmarthyāt sakṛdapyanubhūtavān|
yathā prabhedaṃ vijñāya jñānavṛttiṃ svabhāvataḥ||40||

lakṣayet satataṃ yogī tāmeva prakṛtiṃ punaḥ|
payodharā yathā naike nānāsaṃsthānavarṇakāḥ||41||

udbhūtā gaganābhogāllayaṃ gacchanti tatra vai|
evaṃ prakṛtayaḥ sarvā ābhāsatrayahetukāḥ||42||

nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram|
eṣāṃ svabhāvābijñānadajñānapaṭalāvṛtāḥ||43||

kṛtvā śubhāśubhaṃ karma bhramanti gatipañcake|
ānantaryādikaṃ kṛtvā narakeṣu vipacyate||44||

śubhaṃ dānādikaṃ kṛtvā svargādiṣu mahīyate|
anantajanmasāhasraṃ prāpya caivaṃ punaḥ punaḥ||45||

pūrvakarmavipāko'yamiti śocati mohataḥ|
prakṛtyābhāsayogena yena kliśyanti jantavaḥ||46||

jñātvā tameva mucyante jñānino bhavapañjarāt|
prajñāsvabhāva evāyaṃ candramaṇḍalakalpanā||47||

cittameva svayaṃ paśyet svameva śaśibimbavat|
atha candraṃ samālambya vajracinhaṃ prakalpayet||48||

upāyasūcakaṃ hyetad vajrādyutpattiyoginām|
candravajrādisaṃyogaścittacaitasasaṅgamaḥ||49||

prajñopāyasamāyogājjāyate devatākṛtiḥ|
caturmudrābhirāmudrya devatāgarvamudvahan||50||

vicaret tu sadā mantrī utpattikramayogavān|
yathoktaṃ śrīsamājādau tatra tatra suvistaram||51||

yāvat syād bhāvanāyogastāvat syādādikarmikaḥ|
pariniṣpannayogasya sūcana kriyate'dhunā||52||

śūnyatrayaviśuddhiryā prabhāsvaramihocyate|
sarvaśūnyapadaṃ tacca jñānatrayaviśuddhitaḥ||53||

jñānaśuddhipadaṃ tattvaṃ sarvajñatvamanuttaram|
nirvikāraṃ nirābhāsaṃ nirdvandvaṃ paramaṃ śivam||54||

astīti na ca nāstīti na ca vākyagocaram|
ataḥ prabhāsvarāccūddhājjñānatrayasamudbhavaḥ||55||

dvātriṃśallakṣaṇadharo hyaśītivyañcanānvitaḥ|
sarvākāravaropetaḥ sarvajño jāyate tataḥ||56||

tathā coktaṃ mahāyānasūtre lalitavistare|
abhisambodhikāmo'yaṃ śākyasiṃhastathāgataḥ||57||

mahāśūnyena buddhatvaṃ prāpsyāmītyabhimānataḥ|
nairañcanānadītīre nispādyāsphānakaṃ gataḥ||58||

tilabimbīva sampūrṇāḥ khamadhyasthā jināstadā|
ekasvareṇa taṃ prāhuracchaṭena jinaurasam||59||

aviśuddhamidaṃ dhyānaṃ na caitadiṣṭakāvaham|
prabhāsvaraṃ ātu ālambyamākāśatalavat param||60||

prabhāsvarapade prāpte svecchārūpastu jāyase|
savaiśvaryaṃ tathā prāpya vajrakāye pramodase||61||

evaṃ śrutvā tu taṃ śbdaṃ visarjyāsphānakaṃ tataḥ|
niśārdhasamaye tattvamālambyaiva jinaurasaḥ||62||

ṛjukenaiva kāyena vācāya ṛjureva ca|
sāśano nāśano naiva na maunī nāpyamaunavān||63||

nonmīlitasunetrastu na ca mīlitalocanaḥ|
svacchaṃ vyaktaṃ mahājñānaṃ sarvaśūnyaṃ mahādbhutam||64||

atha paśyati tadvayaktaṃ gurupādaprasādataḥ|
anāgatamatītaṃ ca vartamānaṃ bhavatrayam||65||

tatkṣaṇānnikhilaṃ paśyet prabhāsvaraviśuddhadhṛk|
jalacandramarīcyādimāyāguṇavibhūṣitaḥ||66||

aruṇodgamakāle tu vajropamasamādhinā|
niṣadya bodhimūle tu so'karonmārabhañcanam||67||

samprāpya śākyanāthena tattvajñānamanuttaram|
jagattrayahitārthāya tadeveha pradarśitam||68||

tattvajñānamiti proktamabhisambodhidarśanam|
pañcānantaryakarmā ca mandapuṇyo'pi yo naraḥ||69||

guruprasādādāpnoti cintāmaṇirivāparam|
yatheṣṭaṃ kurute caryāṃ saṃbuddho'yamanāgataḥ||70||

na rāgo na virāgaśca madhyamā nopalabhyate|
na śūnyaṃ nāpi cāśūnyaṃ madhyamā nopalabhyate||71||

sarvabuddhasamāyoga idameva pradarśitam|
trijñānād vyatiriktaṃ yat tattvaṃ sandhyāya bhāṣayā||72||

abhāvetyādigāthābhiḥ paṭale bodhicittake|
śrīsamāje'pi tat proktamabhisambodhilakṣaṇam||73||

rāgādīnāṃ viśuddhiryā paramādye pradarśitā|
sarvaśūnyaṃ samuddiśya sā'pi proktā tathāgataiḥ||74||

nānāsūtreṣu tantreṣu yat tattvamupadarśitam|
sarvaśūnyapadaṃ hyetannānyat tatrābhidhīyate||75||

caturaśītisāhasre dharmaskandhe mahāmuneḥ|
sārāt sārataraṃ proktam abhisambodhilakṣaṇam||76||

jaṭī nagnaśca muṇḍī vā śikhiniḥsaṅgavṛttayaḥ|
taistaiśca vividhairliṅgairabhisambodhikāminaḥ||77||

teṣāṃ tattvavihīnānāṃ vratacaryādikaḥ kramaḥ|
tattvajñānavihīnatvāt tena muktirna labhyate||78||

ādikarmikayogena cāṣṭamīṃ bhūmimāpnuyāt|
ālokatrayadarśī ca daśabhūmyāṃ pratiṣṭhitaḥ||79||

samprāpya hyabhisambodhiṃ śuddhāvāsamupāgataḥ|
buddhakṣetresvavaivartī sarvajña iha janmani||80||

dharmodayābhisambodhiḥ krīḍārāgādivistaraiḥ|
dharmadhātvābhisamabodhiryathālābhaviceṣṭitaiḥ||81||

anutarābhisambodhirabhisambodhiyogataḥ|
prapañcākārādicaryābhirabhyasyantīha yoginaḥ||82||

āḥ kimabhyāsayogena ādiśuddhiḥ svabhāvikā|
prakṛtyaiva hi sā siddhā tathatā na vikalpajā||83||

ya evaṃ kalpayantīha jñānakramamapāsya vai|
tatprabhedamajānānāḥ punaḥ śaikṣā bhavanti te||84||

prakṛtyābhāsabhedajñā caturthaṃ tattvamāśritāḥ|
tridhā nābhyasyate yastu na śīghramāpnuyāt phalam||85||

yathāgnirdārugarbhastho nottiṣṭhenmathanād vinā|
tathābhyāsād binā bodhirjāyate neha janmani||86||

yaḥ śāṭhyabuddhiralaso gurunindakaśca
prāptābhiṣeka iti garvitamānasaḥ syāt|
sarvajñatā na sulabheti vihīnacitto
doṣān sa paśyati gurorna guṇān varākaḥ||87||

sūśrūṣayā virahito laghu tattvamicchen
neti praśstavacanaṃ calayet saroṣaḥ|
dṛṣṭvā sabhāsu gurumasya parāṅmukhastu
kuryāt praṇāmamatha tasya rahogatasya||88||

evaṃ ca daurātmyagataṃ kuśiṣyam
svaputramapyaurasamāryagarhyam|
vaiśyaṃ tathā pārthivamagrabodhiṃ
kuryāt samīpe na hi jātu dhīraḥ||89||

śubhaguṇasusameto jñānavān vīryayukto
gurujanamatha bhaktyā vīkṣate buddhatulyam|
adhigatajinadharmaḥ śāsaneṣu prasannaḥ
sa iha bhavati pātraṃ tasya kuryāt prasādam||90||

śrutabahutaratantro'uyāgameṣu pravīṇo
gurujanaparicaryāhānyalabdhopadeśaḥ|
svahitamapi sa kartuṃ na prabhuḥ śāstracañcu-
rbhavati tadapi śāstraṃ kevalaṃ khedahetuḥ||91||

atha bhavati sabhāgyaḥ prāptatattvopadeśo
jaḍamatirasamartho mīlane'rthasya yastu|
parahitakṛtabuddhirdeśanāyāṃ pravṛtto
vacanaguṇavihīnaḥ so'pyavajñāmupaiti||92||

śrutabahutaratantro jñānavān ṣaṭpadajñaḥ
smṛtimatidhṛtimedhāvīryasampatsametaḥ|
gurucaṇasaparyāprāptatattvopadeśaḥ
prabhavati sa hi vaktuṃ tantrarājopadeśam||93||

śrutabahutaratantreṇāyavajriprasādāt
sphuṭaviracitavācā bodhimārgaṃ vibhajya|
kuśalamupacittaṃ yacchākyamitreṇa tena
prakaṭapaṭuvipākād bodhibhājo bhavantu||iti|94||

anuttarasandhirityaparanāmā

||sarvaśuddhiviśuddhikramaḥ samāptaḥ||
kṛtiriyaṃ śākyamitrapādānām| granthapramāṇamasya śatamekam| dvitīyaḥ kramaḥ|